Original

दशाधिपतयः कार्याः शताधिपतयस्तथा ।तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् ॥ २८ ॥

Segmented

दश-अधिपतयः कार्याः शत-अधिपतयः तथा तेषाम् सहस्र-अधिपतिम् कुर्यात् शूरम् अतन्द्रितम्

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
अधिपतयः अधिपति pos=n,g=m,c=1,n=p
कार्याः कृ pos=va,g=m,c=1,n=p,f=krtya
शत शत pos=n,comp=y
अधिपतयः अधिपति pos=n,g=m,c=1,n=p
तथा तथा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
सहस्र सहस्र pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
शूरम् शूर pos=n,g=m,c=2,n=s
अतन्द्रितम् अतन्द्रित pos=a,g=m,c=2,n=s