Original

अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च ।समानाशनपानास्ते कार्या द्विगुणवेतनाः ॥ २७ ॥

Segmented

अनीकम् ये प्रभिन्दन्ति भिन्नम् ये स्थगयन्ति च समान-अशन-पानाः ते कार्या द्विगुण-वेतनाः

Analysis

Word Lemma Parse
अनीकम् अनीक pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
प्रभिन्दन्ति प्रभिद् pos=v,p=3,n=p,l=lat
भिन्नम् भिद् pos=va,g=n,c=2,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
स्थगयन्ति स्थगय् pos=v,p=3,n=p,l=lat
pos=i
समान समान pos=a,comp=y
अशन अशन pos=n,comp=y
पानाः पान pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कार्या कृ pos=va,g=m,c=1,n=p,f=krtya
द्विगुण द्विगुण pos=a,comp=y
वेतनाः वेतन pos=n,g=m,c=1,n=p