Original

पारंपर्यागते द्वारे ये केचिदनुवर्तिनः ।परिचर्यावरोद्धारो ये च केचन वल्गिनः ॥ २६ ॥

Segmented

पारम्पर्य-आगते द्वारे ये केचिद् अनुवर्तिनः परिचर्या-वर-उद्धारः ये च केचन वल्गिनः

Analysis

Word Lemma Parse
पारम्पर्य पारम्पर्य pos=n,comp=y
आगते आगम् pos=va,g=n,c=7,n=s,f=part
द्वारे द्वार pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अनुवर्तिनः अनुवर्तिन् pos=a,g=m,c=1,n=p
परिचर्या परिचर्या pos=n,comp=y
वर वर pos=a,comp=y
उद्धारः उद्धार pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
केचन कश्चन pos=n,g=m,c=1,n=p
वल्गिनः वल्गिन् pos=a,g=m,c=1,n=p