Original

प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत् ।मोक्षे प्रयाणे चलने पानभोजनकालयोः ॥ २४ ॥

Segmented

प्रसुप्तान् तृषितान् श्रान्तान् प्रकीर्णान् न अभिघातयेत् मोक्षे प्रयाणे चलने पान-भोजन-कालयोः

Analysis

Word Lemma Parse
प्रसुप्तान् प्रस्वप् pos=va,g=m,c=2,n=p,f=part
तृषितान् तृषित pos=a,g=m,c=2,n=p
श्रान्तान् श्रम् pos=va,g=m,c=2,n=p,f=part
प्रकीर्णान् प्रक्￞ pos=va,g=m,c=2,n=p,f=part
pos=i
अभिघातयेत् अभिघातय् pos=v,p=3,n=s,l=vidhilin
मोक्षे मोक्ष pos=n,g=m,c=7,n=s
प्रयाणे प्रयाण pos=n,g=n,c=7,n=s
चलने चलन pos=n,g=n,c=7,n=s
पान पान pos=n,comp=y
भोजन भोजन pos=n,comp=y
कालयोः काल pos=n,g=m,c=7,n=d