Original

एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः ।विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् ॥ २३ ॥

Segmented

एवम् संचिन्त्य यो याति तिथि-नक्षत्र-पूजितः विजयम् लभते नित्यम् सेनाम् सम्यक् प्रयोजयन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संचिन्त्य संचिन्तय् pos=vi
यो यद् pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
तिथि तिथि pos=n,comp=y
नक्षत्र नक्षत्र pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
विजयम् विजय pos=n,g=m,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
सम्यक् सम्यक् pos=i
प्रयोजयन् प्रयोजय् pos=va,g=m,c=1,n=s,f=part