Original

पदातिनागबहुला प्रावृट्काले प्रशस्यते ।गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत् ॥ २२ ॥

Segmented

पदाति-नाग-बहुला प्रावृः-काले प्रशस्यते गुणान् एतान् प्रसंख्याय देश-कालौ प्रयोजयेत्

Analysis

Word Lemma Parse
पदाति पदाति pos=n,comp=y
नाग नाग pos=n,comp=y
बहुला बहुल pos=a,g=f,c=1,n=s
प्रावृः प्रावृष् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
गुणान् गुण pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
प्रसंख्याय प्रसंख्या pos=vi
देश देश pos=n,comp=y
कालौ काल pos=n,g=m,c=2,n=d
प्रयोजयेत् प्रयोजय् pos=v,p=3,n=s,l=vidhilin