Original

पदातिबहुला सेना दृढा भवति भारत ।रथाश्वबहुला सेना सुदिनेषु प्रशस्यते ॥ २१ ॥

Segmented

पदाति-बहुला सेना दृढा भवति भारत रथ-अश्व-बहुला सेना सु दिनेषु प्रशस्यते

Analysis

Word Lemma Parse
पदाति पदाति pos=n,comp=y
बहुला बहुल pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
दृढा दृढ pos=a,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
बहुला बहुल pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
सु सु pos=i
दिनेषु दिन pos=n,g=n,c=7,n=p
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat