Original

बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता ।पदातीनां क्षमा भूमिः पर्वतोपवनानि च ॥ २० ॥

Segmented

बहु-दुर्गा महा-वृक्षा वेत्र-वेणुभिः आस्तृता पदातीनाम् क्षमा भूमिः पर्वत-उपवनानि च

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
दुर्गा दुर्ग pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
वृक्षा वृक्ष pos=n,g=f,c=1,n=s
वेत्र वेत्र pos=n,comp=y
वेणुभिः वेणु pos=n,g=m,c=3,n=p
आस्तृता आस्तृ pos=va,g=f,c=1,n=s,f=part
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
क्षमा क्षम pos=a,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
पर्वत पर्वत pos=n,comp=y
उपवनानि उपवन pos=n,g=n,c=1,n=p
pos=i