Original

भीष्म उवाच ।सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे ।साध्वाचारतया केचित्तथैवौपयिका अपि ।उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः ॥ २ ॥

Segmented

भीष्म उवाच सत्येन हि स्थिता धर्मा उपपत्त्या तथा अपरे साधु-आचार-तया केचित् तथा एव औपयिकाः अपि उपाय-धर्मान् वक्ष्यामि सिद्धार्थान् अर्थ-धर्मयोः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्येन सत्य pos=n,g=n,c=3,n=s
हि हि pos=i
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
धर्मा धर्म pos=n,g=m,c=1,n=p
उपपत्त्या उपपत्ति pos=n,g=f,c=3,n=s
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
साधु साधु pos=a,comp=y
आचार आचार pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
औपयिकाः औपयिक pos=a,g=m,c=1,n=p
अपि अपि pos=i
उपाय उपाय pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
सिद्धार्थान् सिद्धार्थ pos=a,g=m,c=2,n=p
अर्थ अर्थ pos=n,comp=y
धर्मयोः धर्म pos=n,g=m,c=6,n=d