Original

अकर्दमामनुदकाममर्यादामलोष्टकाम् ।अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः ॥ १८ ॥

Segmented

अकर्दमाम् अनुदकाम् अमर्यादाम् अलोष्टकाम् अश्व-भूमिम् प्रशंसन्ति ये युद्ध-कुशलाः जनाः

Analysis

Word Lemma Parse
अकर्दमाम् अकर्दम pos=a,g=f,c=2,n=s
अनुदकाम् अनुदक pos=a,g=f,c=2,n=s
अमर्यादाम् अमर्याद pos=a,g=f,c=2,n=s
अलोष्टकाम् अलोष्टक pos=a,g=f,c=2,n=s
अश्व अश्व pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p