Original

यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः ।पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर ॥ १७ ॥

Segmented

यतो वायुः यतः सूर्यो यतः शुक्रः ततस् जयः पूर्वम् पूर्वम् ज्याय एषाम् संनिपाते युधिष्ठिर

Analysis

Word Lemma Parse
यतो यतस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
यतः यतस् pos=i
सूर्यो सूर्य pos=n,g=m,c=1,n=s
यतः यतस् pos=i
शुक्रः शुक्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
ज्याय ज्यायस् pos=a,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
संनिपाते संनिपात pos=n,g=m,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s