Original

सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव ।अनेन विधिना राजञ्जिगीषेतापि दुर्जयान् ॥ १६ ॥

Segmented

सप्तर्षीन् पृष्ठतः कृत्वा युध्येरन्न् अचला इव अनेन विधिना राजञ् जिगीषेत अपि दुर्जयान्

Analysis

Word Lemma Parse
सप्तर्षीन् सप्तर्षि pos=n,g=m,c=2,n=p
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
युध्येरन्न् युध् pos=v,p=3,n=p,l=vidhilin
अचला अचल pos=a,g=m,c=1,n=p
इव इव pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
जिगीषेत जिगीष् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
दुर्जयान् दुर्जय pos=a,g=m,c=2,n=p