Original

उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् ।अथ शत्रुप्रतीघातमापदर्थं परायणम् ॥ १५ ॥

Segmented

उपन्यासो ऽपसर्पाणाम् पदातीनाम् च गूहनम् अथ शत्रु-प्रतीघातम् आपद्-अर्थम् परायणम्

Analysis

Word Lemma Parse
उपन्यासो उपन्यास pos=n,g=m,c=1,n=s
ऽपसर्पाणाम् अपसर्प pos=n,g=m,c=6,n=p
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
pos=i
गूहनम् गूहन pos=n,g=n,c=1,n=s
अथ अथ pos=i
शत्रु शत्रु pos=n,comp=y
प्रतीघातम् प्रतीघात pos=n,g=m,c=2,n=s
आपद् आपद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
परायणम् परायण pos=n,g=n,c=2,n=s