Original

आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम् ।बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः ॥ १४ ॥

Segmented

आकाशम् तु वन-अभ्याशे मन्यन्ते गुणवत्तरम् बहुभिः गुण-जातैः तु ये युद्ध-कुशलाः जनाः

Analysis

Word Lemma Parse
आकाशम् आकाश pos=n,g=n,c=2,n=s
तु तु pos=i
वन वन pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
गुणवत्तरम् गुणवत्तर pos=a,g=n,c=2,n=s
बहुभिः बहु pos=a,g=n,c=3,n=p
गुण गुण pos=n,comp=y
जातैः जात pos=n,g=n,c=3,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p