Original

आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते ।परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत् ॥ १३ ॥

Segmented

आवासः तोयवत् दुर्गः परि आकाशः प्रशस्यते परेषाम् उपसर्पाणाम् प्रतिषेधः तथा भवेत्

Analysis

Word Lemma Parse
आवासः आवास pos=n,g=m,c=1,n=s
तोयवत् तोयवत् pos=a,g=m,c=1,n=s
दुर्गः दुर्ग pos=a,g=m,c=1,n=s
परि परि pos=i
आकाशः आकाश pos=n,g=m,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
परेषाम् पर pos=n,g=m,c=6,n=p
उपसर्पाणाम् उपसर्प pos=n,g=m,c=6,n=p
प्रतिषेधः प्रतिषेध pos=n,g=m,c=1,n=s
तथा तथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin