Original

नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव ।तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः ॥ १२ ॥

Segmented

नव्य-आरण्यैः न शक्येत गन्तुम् मृग-गणैः इव तस्मात् सर्वासु सेनासु योजयन्ति जय-अर्थिनः

Analysis

Word Lemma Parse
नव्य नव्य pos=n,comp=y
आरण्यैः आरण्य pos=a,g=m,c=3,n=p
pos=i
शक्येत शक् pos=v,p=3,n=s,l=vidhilin
गन्तुम् गम् pos=vi
मृग मृग pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इव इव pos=i
तस्मात् तस्मात् pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
सेनासु सेना pos=n,g=f,c=7,n=p
योजयन्ति योजय् pos=v,p=3,n=p,l=lat
जय जय pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p