Original

जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते ।चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः ॥ ११ ॥

Segmented

जलवत् तृणवत् मार्गः समो गम्यः प्रशस्यते चारैः हि विहित-अभ्यासः कुशलैः वनगोचरैः

Analysis

Word Lemma Parse
जलवत् जलवत् pos=a,g=m,c=1,n=s
तृणवत् तृणवत् pos=a,g=m,c=1,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s
समो सम pos=n,g=m,c=1,n=s
गम्यः गम् pos=va,g=m,c=1,n=s,f=krtya
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
चारैः चार pos=n,g=m,c=3,n=p
हि हि pos=i
विहित विधा pos=va,comp=y,f=part
अभ्यासः अभ्यास pos=n,g=m,c=1,n=s
कुशलैः कुशल pos=a,g=m,c=3,n=p
वनगोचरैः वनगोचर pos=n,g=m,c=3,n=p