Original

नैवातिशीतो नात्युष्णः कालो भवति भारत ।तस्मात्तदा योजयेत परेषां व्यसनेषु वा ।एतेषु योगाः सेनायाः प्रशस्ताः परबाधने ॥ १० ॥

Segmented

न एव अति शीतः न अति उष्णः कालो भवति भारत तस्मात् तदा योजयेत परेषाम् व्यसनेषु वा एतेषु योगाः सेनायाः प्रशस्ताः पर-बाधने

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अति अति pos=i
शीतः शीत pos=a,g=m,c=1,n=s
pos=i
अति अति pos=i
उष्णः उष्ण pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
तदा तदा pos=i
योजयेत योजय् pos=v,p=3,n=s,l=vidhilin
परेषाम् पर pos=n,g=m,c=6,n=p
व्यसनेषु व्यसन pos=n,g=n,c=7,n=p
वा वा pos=i
एतेषु एतद् pos=n,g=n,c=7,n=p
योगाः योग pos=n,g=m,c=1,n=p
सेनायाः सेना pos=n,g=f,c=6,n=s
प्रशस्ताः प्रशंस् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
बाधने बाधन pos=n,g=n,c=7,n=s