Original

व्यजयन्त रणे शत्रून्हर्षयन्तो जनेश्वरम् ।तस्मादात्मवता नित्यं स्थातव्यं रणमूर्धनि ॥ ८ ॥

Segmented

व्यजयन्त रणे शत्रून् हर्षयन्तो जनेश्वरम् तस्माद् आत्मवता नित्यम् स्थातव्यम् रण-मूर्ध्नि

Analysis

Word Lemma Parse
व्यजयन्त विजि pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
हर्षयन्तो हर्षय् pos=va,g=m,c=1,n=p,f=part
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s
तस्माद् तस्मात् pos=i
आत्मवता आत्मवत् pos=a,g=m,c=3,n=s
नित्यम् नित्यम् pos=i
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s