Original

त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम् ।इत्युक्तास्ते नृपतिना योधाः परपुरंजय ॥ ७ ॥

Segmented

त्याग-मूलम् हि शूराणाम् स्वर्ग-द्वारम् अनुत्तमम् इति उक्ताः ते नृपतिना योधाः पर-पुरंजयैः

Analysis

Word Lemma Parse
त्याग त्याग pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
हि हि pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
स्वर्ग स्वर्ग pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नृपतिना नृपति pos=n,g=m,c=3,n=s
योधाः योध pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
पुरंजयैः पुरंजय pos=n,g=m,c=8,n=s