Original

तान्दृष्ट्वारीन्विजयतो भूत्वा संत्यागबुद्धयः ।नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः ॥ ६ ॥

Segmented

तान् दृष्ट्वा अरीन् विजयतो भूत्वा संत्याग-बुद्धयः नरकस्य अप्रतिष्ठस्य मा भूत वशवर्तिनः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
अरीन् अरि pos=n,g=m,c=2,n=p
विजयतो विजि pos=va,g=m,c=2,n=p,f=part
भूत्वा भू pos=vi
संत्याग संत्याग pos=n,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
नरकस्य नरक pos=n,g=m,c=6,n=s
अप्रतिष्ठस्य अप्रतिष्ठ pos=a,g=m,c=6,n=s
मा मा pos=i
भूत भू pos=v,p=2,n=p,l=lun_unaug
वशवर्तिनः वशवर्तिन् pos=a,g=m,c=1,n=p