Original

अभीतानामिमे लोका भास्वन्तो हन्त पश्यत ।पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः ॥ ४ ॥

Segmented

अभीतानाम् इमे लोका भास्वन्तो हन्त पश्यत पूर्णा गन्धर्व-कन्याभिः सर्व-कामदुह् ऽक्षयाः

Analysis

Word Lemma Parse
अभीतानाम् अभीत pos=a,g=m,c=6,n=p
इमे इदम् pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
भास्वन्तो भास्वत् pos=a,g=m,c=1,n=p
हन्त हन्त pos=i
पश्यत पश् pos=v,p=2,n=p,l=lot
पूर्णा पृ pos=va,g=m,c=1,n=p,f=part
गन्धर्व गन्धर्व pos=n,comp=y
कन्याभिः कन्या pos=n,g=f,c=3,n=p
सर्व सर्व pos=n,comp=y
कामदुह् कामदुह् pos=a,g=m,c=1,n=p
ऽक्षयाः अक्षय pos=a,g=m,c=1,n=p