Original

न हि शौर्यात्परं किंचित्त्रिषु लोकेषु विद्यते ।शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् ॥ १८ ॥

Segmented

न हि शौर्यात् परम् किंचित् त्रिषु लोकेषु विद्यते शूरः सर्वम् पालयति सर्वम् शूरे प्रतिष्ठितम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
शौर्यात् शौर्य pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
शूरः शूर pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
पालयति पालय् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
शूरे शूर pos=n,g=m,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part