Original

शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सदा ।तस्मात्सर्वास्ववस्थासु शूरः संमानमर्हति ॥ १७ ॥

Segmented

शूर-बाहुषु लोको ऽयम् लम्बते पुत्र-वत् सदा तस्मात् सर्वासु अवस्थासु शूरः संमानम् अर्हति

Analysis

Word Lemma Parse
शूर शूर pos=n,comp=y
बाहुषु बाहु pos=n,g=m,c=7,n=p
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
लम्बते लम्ब् pos=v,p=3,n=s,l=lat
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
सदा सदा pos=i
तस्मात् तस्मात् pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
शूरः शूर pos=n,g=m,c=1,n=s
संमानम् सम्मान pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat