Original

समानपृष्ठोदरपाणिपादाः पश्चाच्छूरं भीरवोऽनुव्रजन्ति ।अतो भयार्ताः प्रणिपत्य भूयः कृत्वाञ्जलीनुपतिष्ठन्ति शूरान् ॥ १६ ॥

Segmented

समान-पृष्ठ-उदर-पाणि-पादाः पश्चात् शूरम् भीरवो ऽनुव्रजन्ति अतो भय-आर्ताः प्रणिपत्य भूयः कृत्वा अञ्जलीन् उपतिष्ठन्ति शूरान्

Analysis

Word Lemma Parse
समान समान pos=a,comp=y
पृष्ठ पृष्ठ pos=n,comp=y
उदर उदर pos=n,comp=y
पाणि पाणि pos=n,comp=y
पादाः पाद pos=n,g=m,c=1,n=p
पश्चात् पश्चात् pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
भीरवो भीरु pos=a,g=m,c=1,n=p
ऽनुव्रजन्ति अनुव्रज् pos=v,p=3,n=p,l=lat
अतो अतस् pos=i
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
प्रणिपत्य प्रणिपत् pos=vi
भूयः भूयस् pos=i
कृत्वा कृ pos=vi
अञ्जलीन् अञ्जलि pos=n,g=m,c=2,n=p
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
शूरान् शूर pos=n,g=m,c=2,n=p