Original

चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि ।अपाणयः पाणिमतामन्नं शूरस्य कातराः ॥ १५ ॥

Segmented

चराणाम् अचरा हि अन्नम् अदंष्ट्रा दंष्ट्रिणाम् अपि अपाणयः पाणिमताम् अन्नम् शूरस्य कातराः

Analysis

Word Lemma Parse
चराणाम् चर pos=a,g=m,c=6,n=p
अचरा अचर pos=a,g=m,c=1,n=p
हि हि pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
अदंष्ट्रा अदंष्ट्र pos=a,g=m,c=1,n=p
दंष्ट्रिणाम् दंष्ट्रिन् pos=a,g=m,c=6,n=p
अपि अपि pos=i
अपाणयः अपाणि pos=a,g=m,c=1,n=p
पाणिमताम् पाणिमत् pos=a,g=m,c=6,n=p
अन्नम् अन्न pos=n,g=n,c=1,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
कातराः कातर pos=a,g=m,c=1,n=p