Original

न हि प्रहर्तुमिच्छन्ति शूराः प्राद्रवतां भयात् ।तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम् ॥ १४ ॥

Segmented

न हि प्रहर्तुम् इच्छन्ति शूराः प्राद्रवताम् भयात् तस्मात् पलायमानानाम् कुर्यात् न अति अनुसारणम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
प्रहर्तुम् प्रहृ pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
शूराः शूर pos=n,g=m,c=1,n=p
प्राद्रवताम् प्राद्रु pos=va,g=m,c=6,n=p,f=part
भयात् भय pos=n,g=n,c=5,n=s
तस्मात् तस्मात् pos=i
पलायमानानाम् पलाय् pos=va,g=m,c=6,n=p,f=part
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
अति अति pos=i
अनुसारणम् अनुसारणा pos=n,g=n,c=2,n=s