Original

हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम् ।जितां च भूमिं रक्षेत भग्नान्नात्यनुसारयेत् ॥ १२ ॥

Segmented

हर्षयेयुः विषण्णान् च व्यवस्थाप्य परस्परम् जिताम् च भूमिम् रक्षेत भग्नान् न अत्यनुसारयेत्

Analysis

Word Lemma Parse
हर्षयेयुः हर्षय् pos=v,p=3,n=p,l=vidhilin
विषण्णान् विषद् pos=va,g=m,c=2,n=p,f=part
pos=i
व्यवस्थाप्य व्यवस्थापय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
जिताम् जि pos=va,g=f,c=2,n=s,f=part
pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
रक्षेत रक्ष् pos=v,p=3,n=s,l=vidhilin
भग्नान् भञ्ज् pos=va,g=m,c=2,n=p,f=part
pos=i
अत्यनुसारयेत् अत्यनुसारय् pos=v,p=3,n=s,l=vidhilin