Original

सर्वे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः ।क्षोभयेयुरनीकानि सागरं मकरा इव ॥ ११ ॥

Segmented

सर्वे सु कृतम् इच्छन्तः सु युद्धेन अति मन्यवः क्षोभयेयुः अनीकानि सागरम् मकरा इव

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
इच्छन्तः इष् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
अति अति pos=i
मन्यवः मन्यु pos=n,g=m,c=1,n=p
क्षोभयेयुः क्षोभय् pos=v,p=3,n=p,l=vidhilin
अनीकानि अनीक pos=n,g=n,c=2,n=p
सागरम् सागर pos=n,g=m,c=2,n=s
मकरा मकर pos=n,g=m,c=1,n=p
इव इव pos=i