Original

य एवं व्यूहते राजा स नित्यं जयते द्विषः ।तस्मादेवं विधातव्यं नित्यमेव युधिष्ठिर ॥ १० ॥

Segmented

य एवम् व्यूहते राजा स नित्यम् जयते द्विषः तस्माद् एवम् विधातव्यम् नित्यम् एव युधिष्ठिर

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
व्यूहते व्यूह् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
जयते जि pos=v,p=3,n=s,l=lat
द्विषः द्विष् pos=a,g=m,c=2,n=p
तस्माद् तस्मात् pos=i
एवम् एवम् pos=i
विधातव्यम् विधा pos=va,g=n,c=1,n=s,f=krtya
नित्यम् नित्यम् pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s