Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।प्रतर्दनो मैथिलश्च संग्रामं यत्र चक्रतुः ॥ १ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् प्रतर्दनो मैथिलः च संग्रामम् यत्र चक्रतुः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
प्रतर्दनो प्रतर्दन pos=n,g=m,c=1,n=s
मैथिलः मैथिल pos=n,g=m,c=1,n=s
pos=i
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
चक्रतुः कृ pos=v,p=3,n=d,l=lit