Original

यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् ।पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम् ॥ ९ ॥

Segmented

यथा हि पुरुषः खात्वा कूपम् अप्राप्य च उदकम् पङ्क-दिग्धः निवर्तेत कर्म इदम् नः तथा उपमम्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
खात्वा खन् pos=vi
कूपम् कूप pos=n,g=m,c=2,n=s
अप्राप्य अप्राप्य pos=i
pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
पङ्क पङ्क pos=n,comp=y
दिग्धः दिह् pos=va,g=m,c=1,n=s,f=part
निवर्तेत निवृत् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
तथा तथा pos=i
उपमम् उपम pos=a,g=n,c=1,n=s