Original

ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः ।तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् ॥ ८ ॥

Segmented

ते स दोषाः हताः अस्माभिः राज्यस्य परिपन्थिनः तान् हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीम् इमाम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
दोषाः दोष pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
राज्यस्य राज्य pos=n,g=n,c=6,n=s
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=6,n=s
तान् तद् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
धर्मेण धर्म pos=n,g=m,c=3,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s