Original

आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः ।हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः ॥ ७ ॥

Segmented

आददानस्य चेद् राज्यम् ये केचित् परिपन्थिनः हन्तव्याः ते इति प्राज्ञाः क्षत्र-धर्म-विदः विदुः

Analysis

Word Lemma Parse
आददानस्य आदा pos=va,g=m,c=6,n=s,f=part
चेद् चेद् pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=1,n=p
हन्तव्याः हन् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
इति इति pos=i
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit