Original

प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः ।स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ ६ ॥

Segmented

प्राणस्य अन्नम् इदम् सर्वम् इति वै कवयो विदुः स्थावरम् जङ्गमम् च एव सर्वम् प्राणस्य भोजनम्

Analysis

Word Lemma Parse
प्राणस्य प्राण pos=n,g=m,c=6,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
वै वै pos=i
कवयो कवि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्राणस्य प्राण pos=n,g=m,c=6,n=s
भोजनम् भोजन pos=n,g=n,c=1,n=s