Original

यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम् ।शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कंचन ॥ ४ ॥

Segmented

यदि इमाम् भवतो बुद्धिम् विद्याम वयम् ईदृशीम् शस्त्रम् न एव ग्रहीष्यामो न वधिष्याम कंचन

Analysis

Word Lemma Parse
यदि यदि pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
विद्याम विद् pos=v,p=1,n=p,l=vidhilin
वयम् मद् pos=n,g=,c=1,n=p
ईदृशीम् ईदृश pos=a,g=f,c=2,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
ग्रहीष्यामो ग्रह् pos=v,p=1,n=p,l=lrt
pos=i
वधिष्याम वध् pos=v,p=1,n=p,l=lrn
कंचन कश्चन pos=n,g=m,c=2,n=s