Original

क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते ।क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे ॥ ३ ॥

Segmented

क्षमा अनुकम्पा कारुण्यम् आनृशंस्यम् न विद्यते क्षात्रम् आचरतो मार्गम् अपि बन्धोः त्वद्-अन्तरे

Analysis

Word Lemma Parse
क्षमा क्षमा pos=n,g=f,c=1,n=s
अनुकम्पा अनुकम्पा pos=n,g=f,c=1,n=s
कारुण्यम् कारुण्य pos=n,g=n,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
आचरतो आचर् pos=va,g=m,c=6,n=s,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अपि अपि pos=i
बन्धोः बन्धु pos=n,g=m,c=6,n=s
त्वद् त्वद् pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s