Original

अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत् ।तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥ २८ ॥

Segmented

अवेक्षस्व यथा स्वैः स्वैः कर्मभिः व्यापृतम् जगत् तस्मात् कर्म एव कर्तव्यम् न अस्ति सिद्धिः अकर्मणः

Analysis

Word Lemma Parse
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
स्वैः स्व pos=a,g=n,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
व्यापृतम् व्यापृत pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
एव एव pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
अकर्मणः अकर्मन् pos=a,g=m,c=6,n=s