Original

औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः ।येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते ॥ २७ ॥

Segmented

औदकाः सृष्टयः च एव जन्तवः सिद्धिम् आप्नुयुः येषाम् आत्मा एव भर्तव्यो न अन्यः कश्चन विद्यते

Analysis

Word Lemma Parse
औदकाः औदक pos=a,g=m,c=1,n=p
सृष्टयः सृष्टि pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
जन्तवः जन्तु pos=n,g=m,c=1,n=p
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
आप्नुयुः आप् pos=v,p=3,n=p,l=vidhilin
येषाम् यद् pos=n,g=m,c=6,n=p
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
भर्तव्यो भृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat