Original

अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते ।तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥ २६ ॥

Segmented

अथ चेद् आत्म-भाग्येषु न अन्येषाम् सिद्धिम् अश्नुते तस्मात् कर्म एव कर्तव्यम् न अस्ति सिद्धिः अकर्मणः

Analysis

Word Lemma Parse
अथ अथ pos=i
चेद् चेद् pos=i
आत्म आत्मन् pos=n,comp=y
भाग्येषु भाग्य pos=n,g=n,c=7,n=p
pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
एव एव pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
अकर्मणः अकर्मन् pos=a,g=m,c=6,n=s