Original

यदि संन्यासतः सिद्धिं राजन्कश्चिदवाप्नुयात् ।पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः ॥ २४ ॥

Segmented

यदि संन्यासतः सिद्धिम् राजन् कश्चिद् अवाप्नुयात् पर्वताः च द्रुमाः च एव क्षिप्रम् सिद्धिम् अवाप्नुयुः

Analysis

Word Lemma Parse
यदि यदि pos=i
संन्यासतः संन्यास pos=n,g=m,c=5,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
पर्वताः पर्वत pos=n,g=m,c=1,n=p
pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
क्षिप्रम् क्षिप्रम् pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अवाप्नुयुः अवाप् pos=v,p=3,n=p,l=vidhilin