Original

नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः ।अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः ॥ २३ ॥

Segmented

न इमे मृगाः स्वर्ग-जितः न वराहा न पक्षिणः अथ एतेन प्रकारेण पुण्यम् आहुः न ताञ् जनाः

Analysis

Word Lemma Parse
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
जितः जित् pos=a,g=m,c=1,n=p
pos=i
वराहा वराह pos=n,g=m,c=1,n=p
pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
अथ अथ pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
प्रकारेण प्रकार pos=n,g=m,c=3,n=s
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
pos=i
ताञ् तद् pos=n,g=m,c=2,n=p
जनाः जन pos=n,g=m,c=1,n=p