Original

शक्यं पुनररण्येषु सुखमेकेन जीवितुम् ।अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् ॥ २२ ॥

Segmented

शक्यम् पुनः अरण्येषु सुखम् एकेन जीवितुम् अबिभ्रता पुत्र-पौत्रान् देवर्षीन् अतिथीन् पितॄन्

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
पुनः पुनर् pos=i
अरण्येषु अरण्य pos=n,g=n,c=7,n=p
सुखम् सुखम् pos=i
एकेन एक pos=n,g=m,c=3,n=s
जीवितुम् जीव् pos=vi
अबिभ्रता अबिभ्रत् pos=a,g=m,c=3,n=s
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
देवर्षीन् देवर्षि pos=n,g=m,c=2,n=p
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p