Original

शक्यं तु मौण्ड्यमास्थाय बिभ्रतात्मानमात्मना ।धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम् ॥ २१ ॥

Segmented

शक्यम् तु मौण्ड्यम् आस्थाय भृ आत्मानम् आत्मना धर्म-छद्मन् समास्थाय आसितुम् न तु जीवितुम्

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
तु तु pos=i
मौण्ड्यम् मौण्ड्य pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
भृ भृ pos=va,g=m,c=3,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
छद्मन् छद्मन् pos=n,g=n,c=2,n=s
समास्थाय समास्था pos=vi
आसितुम् आस् pos=vi
pos=i
तु तु pos=i
जीवितुम् जीव् pos=vi