Original

श्रिया विहीनैरधनैर्नास्तिकैः संप्रवर्तितम् ।वेदवादस्य विज्ञानं सत्याभासमिवानृतम् ॥ २० ॥

Segmented

श्रिया विहीनैः अधनैः नास्तिकैः सम्प्रवर्तितम् वेद-वादस्य विज्ञानम् सत्य-आभासम् इव अनृतम्

Analysis

Word Lemma Parse
श्रिया श्री pos=n,g=f,c=3,n=s
विहीनैः विहा pos=va,g=m,c=3,n=p,f=part
अधनैः अधन pos=a,g=m,c=3,n=p
नास्तिकैः नास्तिक pos=n,g=m,c=3,n=p
सम्प्रवर्तितम् सम्प्रवर्तय् pos=va,g=n,c=1,n=s,f=part
वेद वेद pos=n,comp=y
वादस्य वाद pos=n,g=m,c=6,n=s
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
सत्य सत्य pos=n,comp=y
आभासम् आभास pos=n,g=n,c=1,n=s
इव इव pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s