Original

आलस्ये कृतचित्तस्य राजधर्मानसूयतः ।विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ ॥ २ ॥

Segmented

आलस्ये कृत-चित्तस्य राज-धर्म-अनसूयत् विनाशे धार्तराष्ट्राणाम् किम् फलम् भरत-ऋषभ

Analysis

Word Lemma Parse
आलस्ये आलस्य pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
चित्तस्य चित्त pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनसूयत् अनसूयत् pos=a,g=m,c=6,n=s
विनाशे विनाश pos=n,g=m,c=7,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s