Original

कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रयः ।तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते ॥ १९ ॥

Segmented

कथम् तस्मात् समुत्पन्नः तद्-निष्ठः तद्-उपाश्रयः तद् एव निन्दन्न् आसीत श्रद्धा वा अन्यत्र गृह्यते

Analysis

Word Lemma Parse
कथम् कथम् pos=i
तस्मात् तस्मात् pos=i
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
निष्ठः निष्ठा pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
उपाश्रयः उपाश्रय pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
निन्दन्न् निन्द् pos=va,g=m,c=1,n=s,f=part
आसीत आस् pos=v,p=3,n=s,l=vidhilin
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
वा वा pos=i
अन्यत्र अन्यत्र pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat