Original

तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते ।धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः ॥ १८ ॥

Segmented

तस्माद् इह कृतप्रज्ञाः त्यागम् न परिचक्षते धर्म-व्यतिक्रमम् च इदम् मन्यन्ते सूक्ष्म-दर्शिनः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
इह इह pos=i
कृतप्रज्ञाः कृतप्रज्ञ pos=a,g=m,c=1,n=p
त्यागम् त्याग pos=n,g=m,c=2,n=s
pos=i
परिचक्षते परिचक्ष् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
व्यतिक्रमम् व्यतिक्रम pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
सूक्ष्म सूक्ष्म pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p