Original

आपत्काले हि संन्यासः कर्तव्य इति शिष्यते ।जरयाभिपरीतेन शत्रुभिर्व्यंसितेन च ॥ १७ ॥

Segmented

आपद्-काले हि संन्यासः कर्तव्य इति शिष्यते जरया अभिपरीतेन शत्रुभिः व्यंसितेन

Analysis

Word Lemma Parse
आपद् आपद् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
हि हि pos=i
संन्यासः संन्यास pos=n,g=m,c=1,n=s
कर्तव्य कृ pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
शिष्यते शिष् pos=v,p=3,n=s,l=lat
जरया जरा pos=n,g=f,c=3,n=s
अभिपरीतेन अभिपरी pos=va,g=m,c=3,n=s,f=part
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
व्यंसितेन pos=i