Original

अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धये ।कथं वै नानुपश्येयुर्जनाः पश्यन्ति यादृशम् ॥ १६ ॥

Segmented

अगतीन् अस्मान् नष्ट-अर्थान् अर्थ-सिद्धये कथम् वै न अनुपश्येयुः जनाः पश्यन्ति यादृशम्

Analysis

Word Lemma Parse
अगतीन् अगति pos=a,g=m,c=2,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
नष्ट नश् pos=va,comp=y,f=part
अर्थान् अर्थ pos=n,g=m,c=2,n=p
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
कथम् कथम् pos=i
वै वै pos=i
pos=i
अनुपश्येयुः अनुपश् pos=v,p=3,n=p,l=vidhilin
जनाः जन pos=n,g=m,c=1,n=p
पश्यन्ति पश् pos=v,p=3,n=p,l=lat
यादृशम् यादृश pos=a,g=m,c=2,n=s